Home
  By Author [ A  B  C  D  E  F  G  H  I  J  K  L  M  N  O  P  Q  R  S  T  U  V  W  X  Y  Z |  Other Symbols ]
  By Title [ A  B  C  D  E  F  G  H  I  J  K  L  M  N  O  P  Q  R  S  T  U  V  W  X  Y  Z |  Other Symbols ]
  By Language
all Classics books content using ISYS

Download this book: [ ASCII | HTML | PDF ]

Look for this book on Amazon


We have new books nearly every day.
If you would like a news letter once a week or once a month
fill out this form and we will give you a summary of the books for that week or month by email.

Title: Sri Vishnu Sahasranaamam
Author: Srinivasan, N. [Translator], Krishnan, Karthik [Translator]
Language: Sanskrit
As this book started as an ASCII text book there are no pictures available.


*** Start of this LibraryBlog Digital Book "Sri Vishnu Sahasranaamam" ***


and proofed by Maitri Venkat-Ramani.



Sri Vishnu Sahasranaamam

By: Unknown



Etext transcribed by N. Srinivasan and Karthik Krishnan, formatted
and proofed by Maitri Venkat-Ramani.

This etext may be transliterated in Sanskrit using the Itrans
processing tool at the following location:
http://sanskrit.gde.to/processing_tools/processing_tools.html

To render the transliteration as accurate as possible, please help
us refine this text using the rules outlined at the aforementioned
website.



  औं सुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम्
  prasanna vadanam dhyaayet sarva vighnopasaantaye

  shaantaakaaram bhujagashayanam padmnaabham suresham
  विश्वादरम् गगनसद्र्शम् मेघवर्णम् शुभान्गम्
  लक्ष्मीकान्थम् कमलनयनम् योगिभिर् ध्यानगम्यम्
  वन्दे विष्णुम् भव भय हरम् सर्व लोकैक नाथम्

  सशन्खचक्रम् सकिरीत कुण्दलम्
  सपीतवस्त्रम् सरसीरुहेक्षणम्
  सहारवक्षस्थल कौस्तुभश्रियम्
  नमामि विष्णुम् शिरसा चतुर्भुजम्

  ***

  श्रुत्वा धरमान् अशेषेन पावनानि च सर्वशः
  युधिष्थिर शान्तनवम् पुनरेवा भ्यभाषत

  किमेकम् दैवतम् लोके किम् वप्येकम् परायणम्
  stuvantah kam kamarchantah praapnuyur maanavaah shubham

  को धर्मः  सर्वधर्माणाम् भवतः परमो मतः
  kim japan muchyate jantur janma sasaara bandhanaat

  भीष्मौ उवाच

  jagat prabhum devadevam anantam purushotthamam
  स्तुवन् नाम सहस्रेण पुरुषः सततोत्थितः

  तमेव चार्चयन् नित्यम् भक्त्या पुरुषम् अव्ययम्
  dhyaayan stuvan namasyamscha yajamaanas tamevaca

  अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम्
  loKhaadhayxam स्तुवन् नित्यम् सर्व दुखह्तिगोभवेत्

  ब्रह्मण्यम् सर्वधर्मञम् लोकानाम् कीर्तिवर्धनम्
  लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम्

  एस मे सर्वधर्माणाम् धर्मोधिकतमो मतः
  yad bhaktyaa pundarIkaaxam stavair arcen narah sadaa

  paramam yo mahat tejah paramam yo mahat tapah
  परमम् यो महद् ब्रह्म परमम् यः परायणम्

  पवित्राणाम् पवित्रम् यो मन्गलनाम् च मन्गलम्
  दैवतम् दैवतानाम् च भूतानाम् योव्ययः पिता

  यतः सर्वाणि भूतानि भवन्त्यादि युगागमे
  yasminscha pralayam yaanti punareva yugaxaye

  तस्य लोकप्रधानस्य जगन् नाथस्य भूपते
  विष्णोर् नामसहस्रम् मे स्र्णु पापभयापहम्

  यानि नामानि गौणानि विख्यातानि महात्मनः
  र्षिभिः परिगीतानि तानि वक्ष्यामि भूतये

  Stotram

  औं विश्वम् विष्णुर् वषट्कारो भूत भव्य भवत् प्रभुः
  भूतक्र्द् भूतभ्र्द् भावो भूतात्मा भूतभावनः

  पूतात्मा परमात्माच मुक्तानाम् परमागतिः
  अव्ययः पुरुषः साक्षि क्षेत्रञो क्षर एवच

  योगो योगविदाम्नेता प्रधान पुरुषेश्वरः
  नारसिम्ह वपुः श्रीमान् केशवः पुरुषोत्थमः

  सर्वः शर्वः शिवः स्थानुर् भूतादिर् निधिर् अव्ययः
  सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः

  स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महास्वनः
  anaadi nidhano dhaata vidhaata dhaaturuttamah

  अप्रमेयो ह्रिषीकेशः पद्मनाभोमरप्रभुः
  विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः

  अग्राह्यः शाश्वतः क्र्ष्णो लोहिताक्ष प्रतर्दनः
  प्रभूतस्त्रिककुब्धाम पवित्रम् मन्गलम् परम्

  ईशानः प्राणदः प्राणो ज्येष्ठः स्रेष्ठः प्रजापतिः
  हिरन्यगर्भो भूगर्भो माधवो मधुसूदनः

  ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
  अनुत्थमो दुराधर्षः क्र्तञः क्र्तिर् आत्मवान्

  सुरेशः शरणम् शर्म विश्वरेताः प्रजाभवः
  ahah samvatsaro vyaalah pratyayah sarvadarshanah

  ajah sarveshvarah siddhah siddhih sarvaadir achyutah
  व्र्षाकपिर् अमेयात्मा सर्वयोग विनिह्स्र्तः

  vasur vasumanaah satyah samaatmaa sammitah samah
  अमोघः पुन्दरीकाक्षो व्र्षकर्मा व्र्षाक्र्तिः

  rudro bahushiraa babhrur vishvayonih shuchisravaah
  amrtah shaashvatasthaanur varaaroho mahaatapaah

  सर्वगः सर्वविद्भानुर् विष्वक्सेनो जनार्दनः
  vedo vedavid avyango vedaango vedavit kavih

  lokaadhyaxah suraadhyaxo dharmaadhyaxah krtaakrtah
  चतुरार्त्मा चतुर्व्यूहह्स् चतुर्दम्ष्त्रस् चतुर्भुजः

  भ्राजिष्नुर् भोजनम् भोक्ता सहिष्णुर् जगदादिजः
  anagho vijayo jetaa vishvayonih punarvasuh

  upendro vaamanah praamshur amoghah shuchir Urjitah
  अतीन्द्रः सम्ग्रहः सर्गो ध्र्तात्मा नियमो यमः

  वेद्यो वैद्यः सदा योगी वीरहा माधवो मधुः
  अतीन्द्रियो महामायो महोत्साहो महाबलः

  महाबुद्धिर् महावीर्यो महाशक्तिर् महाद्युतिः
  अनिर्देश्यवपुः स्रीमान् अमेयात्मा महाद्रिध्र्क्

  महेष्वासो महीभर्ता श्रीनिवास सताम् गतिः
  aniruddhah suraanando govindo govidaam patih

  मरीचिर् दमनो हम्सः सुपर्णो भुजगोत्तमः
  हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः

  amrtyuh sarvadrk simhah sandhaata sandhimaan sthirah
  अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा

  gurur gurutamo dhaama satyah satyaparaakramah
  निमिषो निमिषः स्रग्वी वाचस्पतिर् उदारधीः

  अग्रणीर् ग्रामणीः श्रीमान् न्यायो नेता समीरणः
  सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्

  aavartano nivrttaatmaa samvrtah sampramardanah
  अहः सम्वर्तको वह्निर् अनिलो धरणी धरः

  suprasaadah prasannaatmaa vishvadhrg vishvabhug vibhuh
  सत्कर्ता सत्क्र्तः साधुर् जह्नुर् नारायणो नरः

  असम्ख्येयो प्रमेयात्मा विशिष्टः शिष्टक्र्च् छुचिः
  siddhaarthah siddhasamkalpah siddhidah siddhisaadhanah

  व्र्षाहि व्र्षभो विष्णुर् व्र्षपर्वा व्र्षोदरः
  vardhano vardhamaanashcha viviktah shrutisaagarah

  subhujo durdharo vaagmi mahendro vasudo vasuh
  नैकरूपो ब्र्हद्रूपः सिपिविष्तः प्रकाशनः

  ojas tejo dyutidharah prakaashaatmaa prataapanah
  र्द्धः स्पष्ताक्षरो मन्त्रस् चन्द्राम्सुर् भास्करद्युतिः

  अम्र्तान्सूद्भवो भानुः शशबिन्दुः सुरेश्वरः
  औषदम् जगतः सेतुः सत्यधर्म पराक्रमः

  भूतभव्य भवन्नातः पवनः पावनोनलः
  kaamahaa kaamakrt kaantah kaamah kaamaprdah prabhuh

  yugaadrikrd yugaavarto naikamaayo mahaashanah
  अद्र्श्यो व्यक्तरूपश् च सहस्रजिद् अनन्तजित्

  इष्तोविशिष्टः शिष्टेष्टः शिखन्डि नहुषो व्र्षः
  क्रोधहा क्रोधक्र्त् कर्ता विश्वबाहुर् महीधरः

  अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
  अपाम्निधिर् अधिष्ठानम् अप्रमत्थः प्रतिष्टितः

  skandah skandadharo dhuryo varado vayuvaahanah
  vaasudevo brhadbhaanur aadidevah purandarah

  अशोकस् तारणस् तारः शुरः शौरिर् जनेश्वरः
  अनुकूलः शतावर्तः पद्मि पद्मनिभेक्षनः

  पद्मनाभोरविन्दाक्षः पद्मगर्भः शरीरभ्र्त्
  maharddhir rddho vrdhaatmaa mahaaxo garudadhvajah

  अतुलः शरभो भीमः समयञो हविर्हरिः
  सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिन्जयः

  vixaro rohito maargo heturdaamodarah sahah
  महीधरो महाभागो वेगवान्  अमिताशनः

  उद्भवः क्षोभनो देवः श्रीगर्भः परमेश्वरः
  करणम् कारणम् कर्ता विकर्ता गहनो गुहः

  vyavasaayo vyavasthaanah samsthaanah sthaanado dhruvah
  परर्द्धिः परमस्पष्ठस् तुष्टः पुष्टः सुभेक्षणः

  raamo viraamo virato maargo neyo nayo'nayah
  विरः शक्तिमताम् श्रेष्ठो धर्मो धर्मविद् उत्तमः

  वैकुन्ठः पुरुषः प्राणः प्राणदः प्रणवः प्र्थुः
  हिरण्यगर्भः शत्रुग्नो व्याप्तो वायुर् अधोक्षजः

  र्तुः सुदर्शनः कालः परमेष्ठि परिग्रहः
  उग्रः सम्वत्सरो दक्षो विश्रामो विश्वदक्षिणः

  विस्तारः स्थावरस्थाणुः प्रमाणम् बीजम् अव्ययम्
  arthonartho mahaakosho mahaabhogo mahaadhanah

  अनिर्विण्णः स्थविष्ठोभुर् धर्मयूपो महामखः
  naxatranemir naxatri xamah xaamah samihanah

  यञ इज्यो महेज्यस् च क्रतुः सत्रम् सताम्गतिः
  सर्वदर्शी विमुक्तात्मा सर्वञो ञानमुत्तमम्

  suvratah sumukhah sUxmah sughosah sukhada suhrt
  manoharo jitakrodho virabaahur vidaaranah

  svaapanah svavasho vyaapi naikaatma naikakarmakrt
  vatsaro vatsalo vatsi ratnagarbho dhaneshvarah

  धर्मगुब् धर्मक्र्द् धर्मी सदसत् क्षरम् अक्षरम्
  अविञाता सहस्राम्शुर् विधाता क्र्तलक्षणः

  गभस्तिनेमिः सत्त्वस्थः सिम्हो भूतमहेश्वरः
  aadidevo mahaadevo devesho devabhrdguruh

  uttaro gopatir gopta ~naanagamyah puraatanah
  शरीरभूतभ्र्द् भोक्त कपीन्द्रो भूरिदक्षिणः

  Somapomrtapah somah purujit purusattamah
  vinayo jayah satyasandho daasaarah saatvataampatih

  जीवो विनयितासाक्षी मुकुन्दोमितविक्रमः
  ambhonidhir anantaatmaa mahodadhishayontakah

  ajo mahaarhah svaabhaavyo jitaamitrah pramodanah
  aanando nandano nandah satyadharmaa trivikramah

  महर्षिः  कपिलाचार्य क्र्तञो मेदिनीपतिः
  tripadas tridashaadhyaxo mahaashrngah krtaantakrt

  महावराहो गोविन्दः सुषेणः कनकान्गदि
  guhyo gabhiro gahano guptash chakragadaadharah

  वेधाः स्वान्गोजितः क्र्ष्णो द्र्डः सम्कर्षणोच्युतः
  वरुणो वारुणो व्र्क्षः पुष्कराक्षो महामनाः

  भगवान् भगहा नन्दी वनमाली हलायुधः
  aadityo jyotiraadityah sahishnur gatisattamah

  सुधन्वा खन्डपरशुर् दारुणो द्रविणप्रदः
  divahsprk sarvadrg vyaaso vaachaspathir ayonijah

  त्रिसामा सामगः साम निर्वाणम् भेस्षजम् भिषक्
  सन्यासक्रिच् छमः शान्थो निष्ठा शान्थिः परायणम्

  शुभान्गः शान्तिदः स्रष्ठा कुमुडः कुवलेशयः
  gohito gopatir goptaa vrshabhaxo vrshapriyah

  अनिवर्ती निव्र्तात्मा सन्क्षेप्था क्षेमक्र्च् छिवः
  स्रीवत्स वक्ष स्रीवासः स्रीपतिः स्रीमताम्वरः

  स्रीधः स्रीशः स्रीनिवस स्रीनिधिः स्रीविभावनः
  स्रीधरः स्रीकरः श्रेयः स्रीमाअन् लोक त्रयास्रयः

  स्वक्ष स्वन्गः शतानन्दो नन्दिर् ज्योतिर् गणेश्वरः
  विजितात्मः विढेयात्मा सत्कीर्तिश् छिन्न सम्शयः

  उधीर्णः सर्वतश् छक्षुर् अनिश शाश्वतस्तिरः
  भूशयो भूषणो भ्तिर्विशोकः शोक्कनाशनः

  archishmaaan architah kumbho vishudhatmaa vishodanah
  anirudhoh apratirarthah pradyumno mita vikramah

  कालनेमिनिहा वीरः शौरिः शूरः जनेश्वरः
  trilokaatmaa trilokeshah keshavah keshihah harih

  कामदेवः कामपालः कामी कान्तः क्र्तागमः
  अनिर्देश्याः वपुर्विश्णुर् viRo अनन्तो धनम्जयः

  ब्रमण्यो ब्रम्हक्र्द् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
  ब्रम्हवित् ब्राम्हणो ब्रम्हि ब्रह्मञो ब्रम्ह्मनः प्रियः

  mahaakarmo mahaakarmaa mahatejaa mahoragah
  महाक्रतुर् महायज्वः महयञो महाहविः

  स्तव्यः स्तवप्रियः स्तोत्रम् स्तुति स्तोतरणप्रियः
  पुर्णः पूरयिता पुण्यः पुण्य कीर्तिर् अनामयः

  मनोजवस् टीर्थकरो वसुरेत वसुप्रदः
  vasupradoh vaasudevo vasur vasumanaa havih

  सद्गतिः सत्क्र्तिः सत्ता सद्भूतिः सत्परायणः
  सूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः

  भूता वासो वासुदेवः सर्वासु निलयो नलः
  darpahaa darpado drpto durdharo dhaaparaajitah

  विश\vamUrtir महामूर्तिर् दीप्तमूर्तिर् अमूर्तिमान्
  anekamurtit avyaktah shatah Murtih shataananah

  eko naikah savah kahkim ettad padamanuttamam
  lokabandhur lokanaatho maadhavo bhaktavatsalah

  सुवर्ण वर्णो हेमान्गो वरान्गस् चन्दनान्गदी
  वीरह विशमः षुण्यो ग्र्ताषीर् अचलस्चलः

  amaani maanado maanyo lokasvaami trilokadhrk
  sumedha medhajo dhanyah satyamedhah dharaadharah

  tejo vrsho dyuti dharah sarvash shaastrah bhrtaamvarah
  pragraho nigraho vyagro naika shrngo gadaagrajah

  चतुर्मूर्तिः चतुर्बाहुस् चतुर्व्यूहस् चतुर्गतिः
  chaturaatma chaturbhaavas chaturveda vidhekapaath

  sammavaro nivrttaattma dhurjayo dhuratikramah
  dhurlabho dhurgamo dhurgo dhuraavaaso dhuraarihaa

  Shubhaango lokasaarangah sutantuh stantuvardhanah
  indrakarmaa mahakarmaa krtakarmaa krtaagamanah

  udhbhavah sundarah sundo ratnanaabhah sulochanah
  अर्को वाजसनः  श्र्न्गि जयन्तः सर्वविज्जई

  सुवर्णबिन्दुर् अक्षोभ्यः सर्वागेस्वरेश्वरः
  महाह्रदओ महागर्तो महाभूतो महानिधिः

  kumudah kundarah kundah parjanyah paavanonilah
  अम्रिताशो म्र्तवपुः सर्वञ सर्वतोमुखः

  sulabhah subratah siddhah shatrujit chtrutaapanah
  न्यग्रोदोः दुम्बरो स्वत्तस् छानूरान्द्रः निशूदनः

  sahasraarchih saptajihvah saptaidhaah saptavaahanah
  अमूर्तित् अनघो चिन्त्यो भयक्र्द् भयनाशनः

  अनुर्ब्र्हत् क्र्शस्थूलो गुणभ्रिण् निर्गुणो महान्
  adhrtah svadhrtah svaasayh raagvamso vamsavardhanah

  bhaarabhrt kathito yogih yogishah sarvakaamadah
  आश्रमः श्रमणः क्षामः सुपर्नो वायुवाहनः

  धनुर्धरो धनुर्वेदो दण्दो दमयिता दमः
  aparaajitah sarvasaho niyantaa niyamo yamah

  sathvavaan saatvikah satya satyahramah paraayanah
  अभिप्रायः प्रियार्होर्हः प्रियक्र्त् प्रीतिवर्धनः

  vihaayasahgathir jyotih suruchir hutabhug vibhuh
  रविर् विरोचनः सूर्यः सविता रविलोचनः

  ananto hutabhugh bhoktaa sukado naikajo grajah
  अनिर्विणः सदामर्षि लोकाधिश्टानम् अद्बुतः

  sanaat sanaatana tamah kapilah kapir avyayah
  svastidah svastikrt svasti svastibhuk svasti daxinah

  अरोद्रः कुन्दली चक्री विक्रम् यूर्जितः शसनः
  शब्दतिगः शब्दसहः शिशिरः सर्वरीकरः

  अक्रूरः पेशलो दक्षो दक्षिनः क्षमिनाम् वरः
  विद्वथमो वितभयः पुण्यस् स्रवनकीर्तनः

  उत्तारनो दुष्क्र्तिहा पुन्यो दुह्स्वप्न नाशनः
  वीरह रक्षनः सन्तो जीवनः पर्यवस्थितः

  अनन्तरूपो अनन्तस्रीर् जितमन्युर् भयापहः
  चतुरश्रो गभीरातमा विदिशो व्यदिशो दिशः

  अनादि भूर्भुवो लक्ष्मीः सुवीरो रुचिरान्गदः
  janano janajanmaadir bheemo bheema paraakramah

  aadhaara nilayo dhaata pushpahaasah prajaagarah
  ऊर्द्वगः सत्पताचारः प्राणदः प्रनवः प्रनः

  प्रामदम् प्राननिलयह्प् प्रानभ्र्त् प्रानजीवनः
  tathvam tathva videkaatmaa janmamrtyu jaraatigah

  भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः
  यञो यञपतिर् यज्व यञन्गो  यञ वाहनः

  ya~nabhrd ya~nakrd ya~ni ya~nabhug ya~nasaadanah
  यञान्तक्र्द् यञगुह्यम् अन्नम् अन्नादएवच

  aatmayonih svayamjaato vaikhaana saamagaayanah
  देवकी अनदनः स्रश्त क्षितीशः पाप्नशनः

  Shankabrn नन्दकी चक्री शार्न्ग धन्वा गधाधरः
  रथान्गपानिर् अक्षोब्यः सर्व प्रहरणायुधः

  सर्व प्रहरणायुधः औं नमः

  वनमाली गदी शार्न्गी शन्की चक्री च नन्दकी
  स्रीमान् नरायणो विष्णुर् वासुदेवो भिरक्षतु

  इतीदम् कीर्तनीयस्य केशवस्य महात्मनः
  नाम् नाम् सहस्रम् दिव्यानाम् अशेषेण प्रकीर्तितम्

  य इदम् श्रुणुयम् नित्यम् यस्चापि परिकीर्तयेत्
  naa shubham praapnuyat kinchit somutreha cha maanavaah

  bhaktimaan yah sadotthaaya shuchis sthagatamaanasah
  सहस्रम् वासुदेवस्य नाम् नाम् येतत् प्रकीर्तयेत्
  yashah praapnoti vipulam ~naati praadhaanyam evacha
  achalam shriyam aapnoti shreyah praapnoti anuttamam
  न भयम् क्वचिद् आप्नोति वीर्यम् तेजस् च विन्दति
  भवत्यरोहो द्युतिमान् बलरूप गुनान्वितः

  वाउसेद्वाश्रयो मर्त्यो वासुदेव परायणः
  sarvapaapa vishuddhaatma yaati brahmasanaatanam

  इमम्स्तवम् अदीयानः श्रद्धा भक्ति समन्वितः
  युज्येत् आत्म सुखक्षान्ति श्रीध्र्ति स्म्र्ति कीर्तिभिः

  sarvaagamaanaam aachaarah pratamam parikalpate
  aachara prabhavo dharmo dharmasya prabhurachyutah

  र्षयः पितरो देवा महाभूतानि धातवः
  जन्गमा जन्गमम् चेदम् जगन्नारायणोद्भवम्

  yogo ~naanam tathaa saamkhyam vidyaa shilpaadi karmacha
  वेदाः शास्त्रानि विञानम् एतत् सर्वम् जनार्दनात्

  एको विष्णुर् महद् भूतम् प्र्थक् भूतान् यनेकशः
  त्रीम्ल्लोकाम् व्याप्य भूतात्मा भुन्क्ते विश्व भुग् अव्ययः

  इवम् स्तवम् भगवतो विष्णोर् व्यासेन कीर्तितम्
  पठेद्य इच्चेत् पुरुषः श्रेयः प्रप्तुम् सुखानिच

  vishveshvaram ajam devam jagatah prabhavaapyayam
  भजन्तिये पुष्कराक्षम् नतेयान्ति पराभवम्

                औं नमः





*** End of this LibraryBlog Digital Book "Sri Vishnu Sahasranaamam" ***

Copyright 2023 LibraryBlog. All rights reserved.



Home